A 380-5 Candrasaṃbhavakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 380/5
Title: Candrasaṃbhavakāvya
Dimensions: 27.9 x 15.6 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/577
Remarks:


Reel No. A 380-5 Inventory No. 14666

Title Candrasambhavakāvya

Author Yajñaśarmāsūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28 x 15.5 cm

Folios 33

Lines per Folio 10–12

Foliation figures in the upper left and lower right margins of verso beneth the Title: caṃ. kā. and rāma

Place of Deposit NAK

Accession No. 3/577

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ

heraṃvaṃ paśupatidevam īśvarīṃ ca

śrīviṣṇuṃ divasapatiṃ guruṃś ca natvā

aṣṭāṃgaiḥ svapitṛm ude karoti yajñyo

vaṃśālīṃ śaśadharavaṃśasaṃbhavānām 1

āsīchrīdevadevo bhujagaśayanakṛd yaḥ purā sindhumadhye

lokān sarvān nijechā (!) prakṛtiviracitān svodare saṃnilīya

ekohaṃ san bahurayām iti manasi yadā tasya cāsīn-nijechā (!)

brahmā tan nābhimadhye samajani ca tadā sopi nānyaṃ na veda 2 (fol. 1v1–5)

End

nepāladeśe ʼnyatamo ʼgamantata

ekas tu tatraiva gṛhaṃ cakāraha

śrīrāmapūrvenagare ʼ paro gamad

anyas tu kasmātaṭinītaṭe ʼvasat 48 (!)

atha dharaṇisuropi vipravedaḥ

svadhanacarya svasutebhya eva yachan (!)

upacita haribhaktibhāvanasaḥ san (!)

hariśaraṇaṃ dayitāyuto jagāma 49 (fol. 33v4–6)

Colophon

iti śrīmat mucikulacaṃdram udgalakulaja śrīyajñaśarmasūrī viracite caṃdrasaṃbhavakāvye divodāsavaṃśānukathane gaṃḍakīstutikathane trayodaśaḥ sargaḥ || 13 || śumbhaṃ || ❁ || ❁ || ❁ || ❁ || (fol. 33v6–8)

Microfilm Details

Reel No. A 380/5

Date of Filming 06-07-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-08-2003

Bibliography