A 380-5 Candrasaṃbhavakāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 380/5
Title: Candrasaṃbhavakāvya
Dimensions: 27.9 x 15.6 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/577
Remarks:
Reel No. A 380-5 Inventory No. 14666
Title Candrasambhavakāvya
Author Yajñaśarmāsūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28 x 15.5 cm
Folios 33
Lines per Folio 10–12
Foliation figures in the upper left and lower right margins of verso beneth the Title: caṃ. kā. and rāma
Place of Deposit NAK
Accession No. 3/577
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ
heraṃvaṃ paśupatidevam īśvarīṃ ca
śrīviṣṇuṃ divasapatiṃ guruṃś ca natvā
aṣṭāṃgaiḥ svapitṛm ude karoti yajñyo
vaṃśālīṃ śaśadharavaṃśasaṃbhavānām 1
āsīchrīdevadevo bhujagaśayanakṛd yaḥ purā sindhumadhye
lokān sarvān nijechā (!) prakṛtiviracitān svodare saṃnilīya
ekohaṃ san bahurayām iti manasi yadā tasya cāsīn-nijechā (!)
brahmā tan nābhimadhye samajani ca tadā sopi nānyaṃ na veda 2 (fol. 1v1–5)
End
nepāladeśe ʼnyatamo ʼgamantata
ekas tu tatraiva gṛhaṃ cakāraha
śrīrāmapūrvenagare ʼ paro gamad
anyas tu kasmātaṭinītaṭe ʼvasat 48 (!)
atha dharaṇisuropi vipravedaḥ
svadhanacarya svasutebhya eva yachan (!)
upacita haribhaktibhāvanasaḥ san (!)
hariśaraṇaṃ dayitāyuto jagāma 49 (fol. 33v4–6)
Colophon
iti śrīmat mucikulacaṃdram udgalakulaja śrīyajñaśarmasūrī viracite caṃdrasaṃbhavakāvye divodāsavaṃśānukathane gaṃḍakīstutikathane trayodaśaḥ sargaḥ || 13 || śumbhaṃ || ❁ || ❁ || ❁ || ❁ || (fol. 33v6–8)
Microfilm Details
Reel No. A 380/5
Date of Filming 06-07-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-08-2003
Bibliography